Declension table of ?hastirohaṇaka

Deva

MasculineSingularDualPlural
Nominativehastirohaṇakaḥ hastirohaṇakau hastirohaṇakāḥ
Vocativehastirohaṇaka hastirohaṇakau hastirohaṇakāḥ
Accusativehastirohaṇakam hastirohaṇakau hastirohaṇakān
Instrumentalhastirohaṇakena hastirohaṇakābhyām hastirohaṇakaiḥ hastirohaṇakebhiḥ
Dativehastirohaṇakāya hastirohaṇakābhyām hastirohaṇakebhyaḥ
Ablativehastirohaṇakāt hastirohaṇakābhyām hastirohaṇakebhyaḥ
Genitivehastirohaṇakasya hastirohaṇakayoḥ hastirohaṇakānām
Locativehastirohaṇake hastirohaṇakayoḥ hastirohaṇakeṣu

Compound hastirohaṇaka -

Adverb -hastirohaṇakam -hastirohaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria