Declension table of ?hastirathadāna

Deva

NeuterSingularDualPlural
Nominativehastirathadānam hastirathadāne hastirathadānāni
Vocativehastirathadāna hastirathadāne hastirathadānāni
Accusativehastirathadānam hastirathadāne hastirathadānāni
Instrumentalhastirathadānena hastirathadānābhyām hastirathadānaiḥ
Dativehastirathadānāya hastirathadānābhyām hastirathadānebhyaḥ
Ablativehastirathadānāt hastirathadānābhyām hastirathadānebhyaḥ
Genitivehastirathadānasya hastirathadānayoḥ hastirathadānānām
Locativehastirathadāne hastirathadānayoḥ hastirathadāneṣu

Compound hastirathadāna -

Adverb -hastirathadānam -hastirathadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria