Declension table of ?hastipiṇḍa

Deva

MasculineSingularDualPlural
Nominativehastipiṇḍaḥ hastipiṇḍau hastipiṇḍāḥ
Vocativehastipiṇḍa hastipiṇḍau hastipiṇḍāḥ
Accusativehastipiṇḍam hastipiṇḍau hastipiṇḍān
Instrumentalhastipiṇḍena hastipiṇḍābhyām hastipiṇḍaiḥ hastipiṇḍebhiḥ
Dativehastipiṇḍāya hastipiṇḍābhyām hastipiṇḍebhyaḥ
Ablativehastipiṇḍāt hastipiṇḍābhyām hastipiṇḍebhyaḥ
Genitivehastipiṇḍasya hastipiṇḍayoḥ hastipiṇḍānām
Locativehastipiṇḍe hastipiṇḍayoḥ hastipiṇḍeṣu

Compound hastipiṇḍa -

Adverb -hastipiṇḍam -hastipiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria