Declension table of ?hastiparṇinī

Deva

FeminineSingularDualPlural
Nominativehastiparṇinī hastiparṇinyau hastiparṇinyaḥ
Vocativehastiparṇini hastiparṇinyau hastiparṇinyaḥ
Accusativehastiparṇinīm hastiparṇinyau hastiparṇinīḥ
Instrumentalhastiparṇinyā hastiparṇinībhyām hastiparṇinībhiḥ
Dativehastiparṇinyai hastiparṇinībhyām hastiparṇinībhyaḥ
Ablativehastiparṇinyāḥ hastiparṇinībhyām hastiparṇinībhyaḥ
Genitivehastiparṇinyāḥ hastiparṇinyoḥ hastiparṇinīnām
Locativehastiparṇinyām hastiparṇinyoḥ hastiparṇinīṣu

Compound hastiparṇini - hastiparṇinī -

Adverb -hastiparṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria