Declension table of ?hastiparṇikā

Deva

FeminineSingularDualPlural
Nominativehastiparṇikā hastiparṇike hastiparṇikāḥ
Vocativehastiparṇike hastiparṇike hastiparṇikāḥ
Accusativehastiparṇikām hastiparṇike hastiparṇikāḥ
Instrumentalhastiparṇikayā hastiparṇikābhyām hastiparṇikābhiḥ
Dativehastiparṇikāyai hastiparṇikābhyām hastiparṇikābhyaḥ
Ablativehastiparṇikāyāḥ hastiparṇikābhyām hastiparṇikābhyaḥ
Genitivehastiparṇikāyāḥ hastiparṇikayoḥ hastiparṇikānām
Locativehastiparṇikāyām hastiparṇikayoḥ hastiparṇikāsu

Adverb -hastiparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria