Declension table of ?hastiparṇī

Deva

FeminineSingularDualPlural
Nominativehastiparṇī hastiparṇyau hastiparṇyaḥ
Vocativehastiparṇi hastiparṇyau hastiparṇyaḥ
Accusativehastiparṇīm hastiparṇyau hastiparṇīḥ
Instrumentalhastiparṇyā hastiparṇībhyām hastiparṇībhiḥ
Dativehastiparṇyai hastiparṇībhyām hastiparṇībhyaḥ
Ablativehastiparṇyāḥ hastiparṇībhyām hastiparṇībhyaḥ
Genitivehastiparṇyāḥ hastiparṇyoḥ hastiparṇīnām
Locativehastiparṇyām hastiparṇyoḥ hastiparṇīṣu

Compound hastiparṇi - hastiparṇī -

Adverb -hastiparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria