Declension table of hastipālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hastipālaḥ | hastipālau | hastipālāḥ |
Vocative | hastipāla | hastipālau | hastipālāḥ |
Accusative | hastipālam | hastipālau | hastipālān |
Instrumental | hastipālena | hastipālābhyām | hastipālaiḥ |
Dative | hastipālāya | hastipālābhyām | hastipālebhyaḥ |
Ablative | hastipālāt | hastipālābhyām | hastipālebhyaḥ |
Genitive | hastipālasya | hastipālayoḥ | hastipālānām |
Locative | hastipāle | hastipālayoḥ | hastipāleṣu |