Declension table of ?hastipāla

Deva

MasculineSingularDualPlural
Nominativehastipālaḥ hastipālau hastipālāḥ
Vocativehastipāla hastipālau hastipālāḥ
Accusativehastipālam hastipālau hastipālān
Instrumentalhastipālena hastipālābhyām hastipālaiḥ hastipālebhiḥ
Dativehastipālāya hastipālābhyām hastipālebhyaḥ
Ablativehastipālāt hastipālābhyām hastipālebhyaḥ
Genitivehastipālasya hastipālayoḥ hastipālānām
Locativehastipāle hastipālayoḥ hastipāleṣu

Compound hastipāla -

Adverb -hastipālam -hastipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria