Declension table of ?hastipādikā

Deva

FeminineSingularDualPlural
Nominativehastipādikā hastipādike hastipādikāḥ
Vocativehastipādike hastipādike hastipādikāḥ
Accusativehastipādikām hastipādike hastipādikāḥ
Instrumentalhastipādikayā hastipādikābhyām hastipādikābhiḥ
Dativehastipādikāyai hastipādikābhyām hastipādikābhyaḥ
Ablativehastipādikāyāḥ hastipādikābhyām hastipādikābhyaḥ
Genitivehastipādikāyāḥ hastipādikayoḥ hastipādikānām
Locativehastipādikāyām hastipādikayoḥ hastipādikāsu

Adverb -hastipādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria