Declension table of ?hastipādā

Deva

FeminineSingularDualPlural
Nominativehastipādā hastipāde hastipādāḥ
Vocativehastipāde hastipāde hastipādāḥ
Accusativehastipādām hastipāde hastipādāḥ
Instrumentalhastipādayā hastipādābhyām hastipādābhiḥ
Dativehastipādāyai hastipādābhyām hastipādābhyaḥ
Ablativehastipādāyāḥ hastipādābhyām hastipādābhyaḥ
Genitivehastipādāyāḥ hastipādayoḥ hastipādānām
Locativehastipādāyām hastipādayoḥ hastipādāsu

Adverb -hastipādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria