Declension table of ?hastipāda

Deva

NeuterSingularDualPlural
Nominativehastipādam hastipāde hastipādāni
Vocativehastipāda hastipāde hastipādāni
Accusativehastipādam hastipāde hastipādāni
Instrumentalhastipādena hastipādābhyām hastipādaiḥ
Dativehastipādāya hastipādābhyām hastipādebhyaḥ
Ablativehastipādāt hastipādābhyām hastipādebhyaḥ
Genitivehastipādasya hastipādayoḥ hastipādānām
Locativehastipāde hastipādayoḥ hastipādeṣu

Compound hastipāda -

Adverb -hastipādam -hastipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria