Declension table of ?hastipāda

Deva

MasculineSingularDualPlural
Nominativehastipādaḥ hastipādau hastipādāḥ
Vocativehastipāda hastipādau hastipādāḥ
Accusativehastipādam hastipādau hastipādān
Instrumentalhastipādena hastipādābhyām hastipādaiḥ hastipādebhiḥ
Dativehastipādāya hastipādābhyām hastipādebhyaḥ
Ablativehastipādāt hastipādābhyām hastipādebhyaḥ
Genitivehastipādasya hastipādayoḥ hastipādānām
Locativehastipāde hastipādayoḥ hastipādeṣu

Compound hastipāda -

Adverb -hastipādam -hastipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria