Declension table of ?hastipṛṣṭhaka

Deva

NeuterSingularDualPlural
Nominativehastipṛṣṭhakam hastipṛṣṭhake hastipṛṣṭhakāni
Vocativehastipṛṣṭhaka hastipṛṣṭhake hastipṛṣṭhakāni
Accusativehastipṛṣṭhakam hastipṛṣṭhake hastipṛṣṭhakāni
Instrumentalhastipṛṣṭhakena hastipṛṣṭhakābhyām hastipṛṣṭhakaiḥ
Dativehastipṛṣṭhakāya hastipṛṣṭhakābhyām hastipṛṣṭhakebhyaḥ
Ablativehastipṛṣṭhakāt hastipṛṣṭhakābhyām hastipṛṣṭhakebhyaḥ
Genitivehastipṛṣṭhakasya hastipṛṣṭhakayoḥ hastipṛṣṭhakānām
Locativehastipṛṣṭhake hastipṛṣṭhakayoḥ hastipṛṣṭhakeṣu

Compound hastipṛṣṭhaka -

Adverb -hastipṛṣṭhakam -hastipṛṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria