Declension table of ?hastiniṣadana

Deva

NeuterSingularDualPlural
Nominativehastiniṣadanam hastiniṣadane hastiniṣadanāni
Vocativehastiniṣadana hastiniṣadane hastiniṣadanāni
Accusativehastiniṣadanam hastiniṣadane hastiniṣadanāni
Instrumentalhastiniṣadanena hastiniṣadanābhyām hastiniṣadanaiḥ
Dativehastiniṣadanāya hastiniṣadanābhyām hastiniṣadanebhyaḥ
Ablativehastiniṣadanāt hastiniṣadanābhyām hastiniṣadanebhyaḥ
Genitivehastiniṣadanasya hastiniṣadanayoḥ hastiniṣadanānām
Locativehastiniṣadane hastiniṣadanayoḥ hastiniṣadaneṣu

Compound hastiniṣadana -

Adverb -hastiniṣadanam -hastiniṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria