Declension table of ?hastināyaka

Deva

MasculineSingularDualPlural
Nominativehastināyakaḥ hastināyakau hastināyakāḥ
Vocativehastināyaka hastināyakau hastināyakāḥ
Accusativehastināyakam hastināyakau hastināyakān
Instrumentalhastināyakena hastināyakābhyām hastināyakaiḥ hastināyakebhiḥ
Dativehastināyakāya hastināyakābhyām hastināyakebhyaḥ
Ablativehastināyakāt hastināyakābhyām hastināyakebhyaḥ
Genitivehastināyakasya hastināyakayoḥ hastināyakānām
Locativehastināyake hastināyakayoḥ hastināyakeṣu

Compound hastināyaka -

Adverb -hastināyakam -hastināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria