Declension table of ?hastimatā

Deva

FeminineSingularDualPlural
Nominativehastimatā hastimate hastimatāḥ
Vocativehastimate hastimate hastimatāḥ
Accusativehastimatām hastimate hastimatāḥ
Instrumentalhastimatayā hastimatābhyām hastimatābhiḥ
Dativehastimatāyai hastimatābhyām hastimatābhyaḥ
Ablativehastimatāyāḥ hastimatābhyām hastimatābhyaḥ
Genitivehastimatāyāḥ hastimatayoḥ hastimatānām
Locativehastimatāyām hastimatayoḥ hastimatāsu

Adverb -hastimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria