Declension table of ?hastimat

Deva

NeuterSingularDualPlural
Nominativehastimat hastimantī hastimatī hastimanti
Vocativehastimat hastimantī hastimatī hastimanti
Accusativehastimat hastimantī hastimatī hastimanti
Instrumentalhastimatā hastimadbhyām hastimadbhiḥ
Dativehastimate hastimadbhyām hastimadbhyaḥ
Ablativehastimataḥ hastimadbhyām hastimadbhyaḥ
Genitivehastimataḥ hastimatoḥ hastimatām
Locativehastimati hastimatoḥ hastimatsu

Adverb -hastimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria