Declension table of ?hastimat

Deva

MasculineSingularDualPlural
Nominativehastimān hastimantau hastimantaḥ
Vocativehastiman hastimantau hastimantaḥ
Accusativehastimantam hastimantau hastimataḥ
Instrumentalhastimatā hastimadbhyām hastimadbhiḥ
Dativehastimate hastimadbhyām hastimadbhyaḥ
Ablativehastimataḥ hastimadbhyām hastimadbhyaḥ
Genitivehastimataḥ hastimatoḥ hastimatām
Locativehastimati hastimatoḥ hastimatsu

Compound hastimat -

Adverb -hastimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria