Declension table of ?hastimṛḍitā

Deva

FeminineSingularDualPlural
Nominativehastimṛḍitā hastimṛḍite hastimṛḍitāḥ
Vocativehastimṛḍite hastimṛḍite hastimṛḍitāḥ
Accusativehastimṛḍitām hastimṛḍite hastimṛḍitāḥ
Instrumentalhastimṛḍitayā hastimṛḍitābhyām hastimṛḍitābhiḥ
Dativehastimṛḍitāyai hastimṛḍitābhyām hastimṛḍitābhyaḥ
Ablativehastimṛḍitāyāḥ hastimṛḍitābhyām hastimṛḍitābhyaḥ
Genitivehastimṛḍitāyāḥ hastimṛḍitayoḥ hastimṛḍitānām
Locativehastimṛḍitāyām hastimṛḍitayoḥ hastimṛḍitāsu

Adverb -hastimṛḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria