Declension table of ?hastikarṇika

Deva

NeuterSingularDualPlural
Nominativehastikarṇikam hastikarṇike hastikarṇikāni
Vocativehastikarṇika hastikarṇike hastikarṇikāni
Accusativehastikarṇikam hastikarṇike hastikarṇikāni
Instrumentalhastikarṇikena hastikarṇikābhyām hastikarṇikaiḥ
Dativehastikarṇikāya hastikarṇikābhyām hastikarṇikebhyaḥ
Ablativehastikarṇikāt hastikarṇikābhyām hastikarṇikebhyaḥ
Genitivehastikarṇikasya hastikarṇikayoḥ hastikarṇikānām
Locativehastikarṇike hastikarṇikayoḥ hastikarṇikeṣu

Compound hastikarṇika -

Adverb -hastikarṇikam -hastikarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria