Declension table of ?hastikarṇapalāśa

Deva

MasculineSingularDualPlural
Nominativehastikarṇapalāśaḥ hastikarṇapalāśau hastikarṇapalāśāḥ
Vocativehastikarṇapalāśa hastikarṇapalāśau hastikarṇapalāśāḥ
Accusativehastikarṇapalāśam hastikarṇapalāśau hastikarṇapalāśān
Instrumentalhastikarṇapalāśena hastikarṇapalāśābhyām hastikarṇapalāśaiḥ hastikarṇapalāśebhiḥ
Dativehastikarṇapalāśāya hastikarṇapalāśābhyām hastikarṇapalāśebhyaḥ
Ablativehastikarṇapalāśāt hastikarṇapalāśābhyām hastikarṇapalāśebhyaḥ
Genitivehastikarṇapalāśasya hastikarṇapalāśayoḥ hastikarṇapalāśānām
Locativehastikarṇapalāśe hastikarṇapalāśayoḥ hastikarṇapalāśeṣu

Compound hastikarṇapalāśa -

Adverb -hastikarṇapalāśam -hastikarṇapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria