Declension table of ?hastikarṇaka

Deva

MasculineSingularDualPlural
Nominativehastikarṇakaḥ hastikarṇakau hastikarṇakāḥ
Vocativehastikarṇaka hastikarṇakau hastikarṇakāḥ
Accusativehastikarṇakam hastikarṇakau hastikarṇakān
Instrumentalhastikarṇakena hastikarṇakābhyām hastikarṇakaiḥ hastikarṇakebhiḥ
Dativehastikarṇakāya hastikarṇakābhyām hastikarṇakebhyaḥ
Ablativehastikarṇakāt hastikarṇakābhyām hastikarṇakebhyaḥ
Genitivehastikarṇakasya hastikarṇakayoḥ hastikarṇakānām
Locativehastikarṇake hastikarṇakayoḥ hastikarṇakeṣu

Compound hastikarṇaka -

Adverb -hastikarṇakam -hastikarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria