Declension table of ?hastikakṣya

Deva

NeuterSingularDualPlural
Nominativehastikakṣyam hastikakṣye hastikakṣyāṇi
Vocativehastikakṣya hastikakṣye hastikakṣyāṇi
Accusativehastikakṣyam hastikakṣye hastikakṣyāṇi
Instrumentalhastikakṣyeṇa hastikakṣyābhyām hastikakṣyaiḥ
Dativehastikakṣyāya hastikakṣyābhyām hastikakṣyebhyaḥ
Ablativehastikakṣyāt hastikakṣyābhyām hastikakṣyebhyaḥ
Genitivehastikakṣyasya hastikakṣyayoḥ hastikakṣyāṇām
Locativehastikakṣye hastikakṣyayoḥ hastikakṣyeṣu

Compound hastikakṣya -

Adverb -hastikakṣyam -hastikakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria