Declension table of ?hastikakṣa

Deva

NeuterSingularDualPlural
Nominativehastikakṣam hastikakṣe hastikakṣāṇi
Vocativehastikakṣa hastikakṣe hastikakṣāṇi
Accusativehastikakṣam hastikakṣe hastikakṣāṇi
Instrumentalhastikakṣeṇa hastikakṣābhyām hastikakṣaiḥ
Dativehastikakṣāya hastikakṣābhyām hastikakṣebhyaḥ
Ablativehastikakṣāt hastikakṣābhyām hastikakṣebhyaḥ
Genitivehastikakṣasya hastikakṣayoḥ hastikakṣāṇām
Locativehastikakṣe hastikakṣayoḥ hastikakṣeṣu

Compound hastikakṣa -

Adverb -hastikakṣam -hastikakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria