Declension table of ?hastikakṣa

Deva

MasculineSingularDualPlural
Nominativehastikakṣaḥ hastikakṣau hastikakṣāḥ
Vocativehastikakṣa hastikakṣau hastikakṣāḥ
Accusativehastikakṣam hastikakṣau hastikakṣān
Instrumentalhastikakṣeṇa hastikakṣābhyām hastikakṣaiḥ hastikakṣebhiḥ
Dativehastikakṣāya hastikakṣābhyām hastikakṣebhyaḥ
Ablativehastikakṣāt hastikakṣābhyām hastikakṣebhyaḥ
Genitivehastikakṣasya hastikakṣayoḥ hastikakṣāṇām
Locativehastikakṣe hastikakṣayoḥ hastikakṣeṣu

Compound hastikakṣa -

Adverb -hastikakṣam -hastikakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria