Declension table of ?hastijīvin

Deva

MasculineSingularDualPlural
Nominativehastijīvī hastijīvinau hastijīvinaḥ
Vocativehastijīvin hastijīvinau hastijīvinaḥ
Accusativehastijīvinam hastijīvinau hastijīvinaḥ
Instrumentalhastijīvinā hastijīvibhyām hastijīvibhiḥ
Dativehastijīvine hastijīvibhyām hastijīvibhyaḥ
Ablativehastijīvinaḥ hastijīvibhyām hastijīvibhyaḥ
Genitivehastijīvinaḥ hastijīvinoḥ hastijīvinām
Locativehastijīvini hastijīvinoḥ hastijīviṣu

Compound hastijīvi -

Adverb -hastijīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria