Declension table of ?hastihastaparāmṛṣṭā

Deva

FeminineSingularDualPlural
Nominativehastihastaparāmṛṣṭā hastihastaparāmṛṣṭe hastihastaparāmṛṣṭāḥ
Vocativehastihastaparāmṛṣṭe hastihastaparāmṛṣṭe hastihastaparāmṛṣṭāḥ
Accusativehastihastaparāmṛṣṭām hastihastaparāmṛṣṭe hastihastaparāmṛṣṭāḥ
Instrumentalhastihastaparāmṛṣṭayā hastihastaparāmṛṣṭābhyām hastihastaparāmṛṣṭābhiḥ
Dativehastihastaparāmṛṣṭāyai hastihastaparāmṛṣṭābhyām hastihastaparāmṛṣṭābhyaḥ
Ablativehastihastaparāmṛṣṭāyāḥ hastihastaparāmṛṣṭābhyām hastihastaparāmṛṣṭābhyaḥ
Genitivehastihastaparāmṛṣṭāyāḥ hastihastaparāmṛṣṭayoḥ hastihastaparāmṛṣṭānām
Locativehastihastaparāmṛṣṭāyām hastihastaparāmṛṣṭayoḥ hastihastaparāmṛṣṭāsu

Adverb -hastihastaparāmṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria