Declension table of ?hastihasta

Deva

MasculineSingularDualPlural
Nominativehastihastaḥ hastihastau hastihastāḥ
Vocativehastihasta hastihastau hastihastāḥ
Accusativehastihastam hastihastau hastihastān
Instrumentalhastihastena hastihastābhyām hastihastaiḥ hastihastebhiḥ
Dativehastihastāya hastihastābhyām hastihastebhyaḥ
Ablativehastihastāt hastihastābhyām hastihastebhyaḥ
Genitivehastihastasya hastihastayoḥ hastihastānām
Locativehastihaste hastihastayoḥ hastihasteṣu

Compound hastihasta -

Adverb -hastihastam -hastihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria