Declension table of ?hastighātā

Deva

FeminineSingularDualPlural
Nominativehastighātā hastighāte hastighātāḥ
Vocativehastighāte hastighāte hastighātāḥ
Accusativehastighātām hastighāte hastighātāḥ
Instrumentalhastighātayā hastighātābhyām hastighātābhiḥ
Dativehastighātāyai hastighātābhyām hastighātābhyaḥ
Ablativehastighātāyāḥ hastighātābhyām hastighātābhyaḥ
Genitivehastighātāyāḥ hastighātayoḥ hastighātānām
Locativehastighātāyām hastighātayoḥ hastighātāsu

Adverb -hastighātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria