Declension table of ?hastighāta

Deva

NeuterSingularDualPlural
Nominativehastighātam hastighāte hastighātāni
Vocativehastighāta hastighāte hastighātāni
Accusativehastighātam hastighāte hastighātāni
Instrumentalhastighātena hastighātābhyām hastighātaiḥ
Dativehastighātāya hastighātābhyām hastighātebhyaḥ
Ablativehastighātāt hastighātābhyām hastighātebhyaḥ
Genitivehastighātasya hastighātayoḥ hastighātānām
Locativehastighāte hastighātayoḥ hastighāteṣu

Compound hastighāta -

Adverb -hastighātam -hastighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria