Declension table of ?hastighāta

Deva

MasculineSingularDualPlural
Nominativehastighātaḥ hastighātau hastighātāḥ
Vocativehastighāta hastighātau hastighātāḥ
Accusativehastighātam hastighātau hastighātān
Instrumentalhastighātena hastighātābhyām hastighātaiḥ hastighātebhiḥ
Dativehastighātāya hastighātābhyām hastighātebhyaḥ
Ablativehastighātāt hastighātābhyām hastighātebhyaḥ
Genitivehastighātasya hastighātayoḥ hastighātānām
Locativehastighāte hastighātayoḥ hastighāteṣu

Compound hastighāta -

Adverb -hastighātam -hastighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria