Declension table of ?hastigavāśva

Deva

NeuterSingularDualPlural
Nominativehastigavāśvam hastigavāśve hastigavāśvāni
Vocativehastigavāśva hastigavāśve hastigavāśvāni
Accusativehastigavāśvam hastigavāśve hastigavāśvāni
Instrumentalhastigavāśvena hastigavāśvābhyām hastigavāśvaiḥ
Dativehastigavāśvāya hastigavāśvābhyām hastigavāśvebhyaḥ
Ablativehastigavāśvāt hastigavāśvābhyām hastigavāśvebhyaḥ
Genitivehastigavāśvasya hastigavāśvayoḥ hastigavāśvānām
Locativehastigavāśve hastigavāśvayoḥ hastigavāśveṣu

Compound hastigavāśva -

Adverb -hastigavāśvam -hastigavāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria