Declension table of ?hastidvayasa

Deva

MasculineSingularDualPlural
Nominativehastidvayasaḥ hastidvayasau hastidvayasāḥ
Vocativehastidvayasa hastidvayasau hastidvayasāḥ
Accusativehastidvayasam hastidvayasau hastidvayasān
Instrumentalhastidvayasena hastidvayasābhyām hastidvayasaiḥ hastidvayasebhiḥ
Dativehastidvayasāya hastidvayasābhyām hastidvayasebhyaḥ
Ablativehastidvayasāt hastidvayasābhyām hastidvayasebhyaḥ
Genitivehastidvayasasya hastidvayasayoḥ hastidvayasānām
Locativehastidvayase hastidvayasayoḥ hastidvayaseṣu

Compound hastidvayasa -

Adverb -hastidvayasam -hastidvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria