Declension table of ?hastidantavastramayī

Deva

FeminineSingularDualPlural
Nominativehastidantavastramayī hastidantavastramayyau hastidantavastramayyaḥ
Vocativehastidantavastramayi hastidantavastramayyau hastidantavastramayyaḥ
Accusativehastidantavastramayīm hastidantavastramayyau hastidantavastramayīḥ
Instrumentalhastidantavastramayyā hastidantavastramayībhyām hastidantavastramayībhiḥ
Dativehastidantavastramayyai hastidantavastramayībhyām hastidantavastramayībhyaḥ
Ablativehastidantavastramayyāḥ hastidantavastramayībhyām hastidantavastramayībhyaḥ
Genitivehastidantavastramayyāḥ hastidantavastramayyoḥ hastidantavastramayīṇām
Locativehastidantavastramayyām hastidantavastramayyoḥ hastidantavastramayīṣu

Compound hastidantavastramayi - hastidantavastramayī -

Adverb -hastidantavastramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria