Declension table of ?hastidantavastramaya

Deva

NeuterSingularDualPlural
Nominativehastidantavastramayam hastidantavastramaye hastidantavastramayāṇi
Vocativehastidantavastramaya hastidantavastramaye hastidantavastramayāṇi
Accusativehastidantavastramayam hastidantavastramaye hastidantavastramayāṇi
Instrumentalhastidantavastramayeṇa hastidantavastramayābhyām hastidantavastramayaiḥ
Dativehastidantavastramayāya hastidantavastramayābhyām hastidantavastramayebhyaḥ
Ablativehastidantavastramayāt hastidantavastramayābhyām hastidantavastramayebhyaḥ
Genitivehastidantavastramayasya hastidantavastramayayoḥ hastidantavastramayāṇām
Locativehastidantavastramaye hastidantavastramayayoḥ hastidantavastramayeṣu

Compound hastidantavastramaya -

Adverb -hastidantavastramayam -hastidantavastramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria