Declension table of ?hastidantavastramaya

Deva

MasculineSingularDualPlural
Nominativehastidantavastramayaḥ hastidantavastramayau hastidantavastramayāḥ
Vocativehastidantavastramaya hastidantavastramayau hastidantavastramayāḥ
Accusativehastidantavastramayam hastidantavastramayau hastidantavastramayān
Instrumentalhastidantavastramayeṇa hastidantavastramayābhyām hastidantavastramayaiḥ hastidantavastramayebhiḥ
Dativehastidantavastramayāya hastidantavastramayābhyām hastidantavastramayebhyaḥ
Ablativehastidantavastramayāt hastidantavastramayābhyām hastidantavastramayebhyaḥ
Genitivehastidantavastramayasya hastidantavastramayayoḥ hastidantavastramayāṇām
Locativehastidantavastramaye hastidantavastramayayoḥ hastidantavastramayeṣu

Compound hastidantavastramaya -

Adverb -hastidantavastramayam -hastidantavastramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria