Declension table of ?hastidāya

Deva

MasculineSingularDualPlural
Nominativehastidāyaḥ hastidāyau hastidāyāḥ
Vocativehastidāya hastidāyau hastidāyāḥ
Accusativehastidāyam hastidāyau hastidāyān
Instrumentalhastidāyena hastidāyābhyām hastidāyaiḥ hastidāyebhiḥ
Dativehastidāyāya hastidāyābhyām hastidāyebhyaḥ
Ablativehastidāyāt hastidāyābhyām hastidāyebhyaḥ
Genitivehastidāyasya hastidāyayoḥ hastidāyānām
Locativehastidāye hastidāyayoḥ hastidāyeṣu

Compound hastidāya -

Adverb -hastidāyam -hastidāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria