Declension table of ?hasticārin

Deva

MasculineSingularDualPlural
Nominativehasticārī hasticāriṇau hasticāriṇaḥ
Vocativehasticārin hasticāriṇau hasticāriṇaḥ
Accusativehasticāriṇam hasticāriṇau hasticāriṇaḥ
Instrumentalhasticāriṇā hasticāribhyām hasticāribhiḥ
Dativehasticāriṇe hasticāribhyām hasticāribhyaḥ
Ablativehasticāriṇaḥ hasticāribhyām hasticāribhyaḥ
Genitivehasticāriṇaḥ hasticāriṇoḥ hasticāriṇām
Locativehasticāriṇi hasticāriṇoḥ hasticāriṣu

Compound hasticāri -

Adverb -hasticāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria