Declension table of ?hasticāra

Deva

MasculineSingularDualPlural
Nominativehasticāraḥ hasticārau hasticārāḥ
Vocativehasticāra hasticārau hasticārāḥ
Accusativehasticāram hasticārau hasticārān
Instrumentalhasticāreṇa hasticārābhyām hasticāraiḥ hasticārebhiḥ
Dativehasticārāya hasticārābhyām hasticārebhyaḥ
Ablativehasticārāt hasticārābhyām hasticārebhyaḥ
Genitivehasticārasya hasticārayoḥ hasticārāṇām
Locativehasticāre hasticārayoḥ hasticāreṣu

Compound hasticāra -

Adverb -hasticāram -hasticārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria