Declension table of ?hastayatā

Deva

FeminineSingularDualPlural
Nominativehastayatā hastayate hastayatāḥ
Vocativehastayate hastayate hastayatāḥ
Accusativehastayatām hastayate hastayatāḥ
Instrumentalhastayatayā hastayatābhyām hastayatābhiḥ
Dativehastayatāyai hastayatābhyām hastayatābhyaḥ
Ablativehastayatāyāḥ hastayatābhyām hastayatābhyaḥ
Genitivehastayatāyāḥ hastayatayoḥ hastayatānām
Locativehastayatāyām hastayatayoḥ hastayatāsu

Adverb -hastayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria