Declension table of ?hastayata

Deva

NeuterSingularDualPlural
Nominativehastayatam hastayate hastayatāni
Vocativehastayata hastayate hastayatāni
Accusativehastayatam hastayate hastayatāni
Instrumentalhastayatena hastayatābhyām hastayataiḥ
Dativehastayatāya hastayatābhyām hastayatebhyaḥ
Ablativehastayatāt hastayatābhyām hastayatebhyaḥ
Genitivehastayatasya hastayatayoḥ hastayatānām
Locativehastayate hastayatayoḥ hastayateṣu

Compound hastayata -

Adverb -hastayatam -hastayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria