Declension table of ?hastaveṣya

Deva

NeuterSingularDualPlural
Nominativehastaveṣyam hastaveṣye hastaveṣyāṇi
Vocativehastaveṣya hastaveṣye hastaveṣyāṇi
Accusativehastaveṣyam hastaveṣye hastaveṣyāṇi
Instrumentalhastaveṣyeṇa hastaveṣyābhyām hastaveṣyaiḥ
Dativehastaveṣyāya hastaveṣyābhyām hastaveṣyebhyaḥ
Ablativehastaveṣyāt hastaveṣyābhyām hastaveṣyebhyaḥ
Genitivehastaveṣyasya hastaveṣyayoḥ hastaveṣyāṇām
Locativehastaveṣye hastaveṣyayoḥ hastaveṣyeṣu

Compound hastaveṣya -

Adverb -hastaveṣyam -hastaveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria