Declension table of ?hastavatā

Deva

FeminineSingularDualPlural
Nominativehastavatā hastavate hastavatāḥ
Vocativehastavate hastavate hastavatāḥ
Accusativehastavatām hastavate hastavatāḥ
Instrumentalhastavatayā hastavatābhyām hastavatābhiḥ
Dativehastavatāyai hastavatābhyām hastavatābhyaḥ
Ablativehastavatāyāḥ hastavatābhyām hastavatābhyaḥ
Genitivehastavatāyāḥ hastavatayoḥ hastavatānām
Locativehastavatāyām hastavatayoḥ hastavatāsu

Adverb -hastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria