Declension table of ?hastavat

Deva

NeuterSingularDualPlural
Nominativehastavat hastavantī hastavatī hastavanti
Vocativehastavat hastavantī hastavatī hastavanti
Accusativehastavat hastavantī hastavatī hastavanti
Instrumentalhastavatā hastavadbhyām hastavadbhiḥ
Dativehastavate hastavadbhyām hastavadbhyaḥ
Ablativehastavataḥ hastavadbhyām hastavadbhyaḥ
Genitivehastavataḥ hastavatoḥ hastavatām
Locativehastavati hastavatoḥ hastavatsu

Adverb -hastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria