Declension table of ?hastavartin

Deva

MasculineSingularDualPlural
Nominativehastavartī hastavartinau hastavartinaḥ
Vocativehastavartin hastavartinau hastavartinaḥ
Accusativehastavartinam hastavartinau hastavartinaḥ
Instrumentalhastavartinā hastavartibhyām hastavartibhiḥ
Dativehastavartine hastavartibhyām hastavartibhyaḥ
Ablativehastavartinaḥ hastavartibhyām hastavartibhyaḥ
Genitivehastavartinaḥ hastavartinoḥ hastavartinām
Locativehastavartini hastavartinoḥ hastavartiṣu

Compound hastavarti -

Adverb -hastavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria