Declension table of ?hastavāpa

Deva

MasculineSingularDualPlural
Nominativehastavāpaḥ hastavāpau hastavāpāḥ
Vocativehastavāpa hastavāpau hastavāpāḥ
Accusativehastavāpam hastavāpau hastavāpān
Instrumentalhastavāpena hastavāpābhyām hastavāpaiḥ hastavāpebhiḥ
Dativehastavāpāya hastavāpābhyām hastavāpebhyaḥ
Ablativehastavāpāt hastavāpābhyām hastavāpebhyaḥ
Genitivehastavāpasya hastavāpayoḥ hastavāpānām
Locativehastavāpe hastavāpayoḥ hastavāpeṣu

Compound hastavāpa -

Adverb -hastavāpam -hastavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria