Declension table of ?hastatulā

Deva

FeminineSingularDualPlural
Nominativehastatulā hastatule hastatulāḥ
Vocativehastatule hastatule hastatulāḥ
Accusativehastatulām hastatule hastatulāḥ
Instrumentalhastatulayā hastatulābhyām hastatulābhiḥ
Dativehastatulāyai hastatulābhyām hastatulābhyaḥ
Ablativehastatulāyāḥ hastatulābhyām hastatulābhyaḥ
Genitivehastatulāyāḥ hastatulayoḥ hastatulānām
Locativehastatulāyām hastatulayoḥ hastatulāsu

Adverb -hastatulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria