Declension table of ?hastatalagatā

Deva

FeminineSingularDualPlural
Nominativehastatalagatā hastatalagate hastatalagatāḥ
Vocativehastatalagate hastatalagate hastatalagatāḥ
Accusativehastatalagatām hastatalagate hastatalagatāḥ
Instrumentalhastatalagatayā hastatalagatābhyām hastatalagatābhiḥ
Dativehastatalagatāyai hastatalagatābhyām hastatalagatābhyaḥ
Ablativehastatalagatāyāḥ hastatalagatābhyām hastatalagatābhyaḥ
Genitivehastatalagatāyāḥ hastatalagatayoḥ hastatalagatānām
Locativehastatalagatāyām hastatalagatayoḥ hastatalagatāsu

Adverb -hastatalagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria