Declension table of ?hastatala

Deva

NeuterSingularDualPlural
Nominativehastatalam hastatale hastatalāni
Vocativehastatala hastatale hastatalāni
Accusativehastatalam hastatale hastatalāni
Instrumentalhastatalena hastatalābhyām hastatalaiḥ
Dativehastatalāya hastatalābhyām hastatalebhyaḥ
Ablativehastatalāt hastatalābhyām hastatalebhyaḥ
Genitivehastatalasya hastatalayoḥ hastatalānām
Locativehastatale hastatalayoḥ hastataleṣu

Compound hastatala -

Adverb -hastatalam -hastatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria