Declension table of ?hastatāla

Deva

MasculineSingularDualPlural
Nominativehastatālaḥ hastatālau hastatālāḥ
Vocativehastatāla hastatālau hastatālāḥ
Accusativehastatālam hastatālau hastatālān
Instrumentalhastatālena hastatālābhyām hastatālaiḥ hastatālebhiḥ
Dativehastatālāya hastatālābhyām hastatālebhyaḥ
Ablativehastatālāt hastatālābhyām hastatālebhyaḥ
Genitivehastatālasya hastatālayoḥ hastatālānām
Locativehastatāle hastatālayoḥ hastatāleṣu

Compound hastatāla -

Adverb -hastatālam -hastatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria