Declension table of ?hastasvastika

Deva

MasculineSingularDualPlural
Nominativehastasvastikaḥ hastasvastikau hastasvastikāḥ
Vocativehastasvastika hastasvastikau hastasvastikāḥ
Accusativehastasvastikam hastasvastikau hastasvastikān
Instrumentalhastasvastikena hastasvastikābhyām hastasvastikaiḥ hastasvastikebhiḥ
Dativehastasvastikāya hastasvastikābhyām hastasvastikebhyaḥ
Ablativehastasvastikāt hastasvastikābhyām hastasvastikebhyaḥ
Genitivehastasvastikasya hastasvastikayoḥ hastasvastikānām
Locativehastasvastike hastasvastikayoḥ hastasvastikeṣu

Compound hastasvastika -

Adverb -hastasvastikam -hastasvastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria